वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥८५६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥८५६॥

मन्त्र उच्चारण
पद पाठ

अ꣡भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मु꣡द्र꣢स्य । स꣡म् । उ꣡द्र꣢स्य । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣡द । च्यु꣡तः꣢꣯ ॥८५६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 856 | (कौथोम) 2 » 2 » 9 » 1 | (रानायाणीय) 4 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ५१८ पर आनन्दरस का पान किये हुए मनुष्यों के विषय में व्याख्यात हो चुकी है। यहाँ ज्ञानी गुरुओं का विषय कहा जाता है।

पदार्थान्वयभाषाः -

(आयवः) क्रियाशील, (मनीषिणः) मननशील, (मत्सरासः) उत्साह का सञ्चार करनेवाले, (मदच्युतः) हर्ष की वर्षा करनेवाले (सोमासः) विद्यारस से परिपूर्ण गुरुजन (समुद्रस्य) ज्ञानसागर के (विष्टपे अधि) लोक में अर्थात् गुरुकुल में (मद्यम्) आनन्दजनक (मदम्) तृप्तिप्रद ज्ञानरस को (अभि पवन्ते) शिष्यों के प्रति प्रवाहित करते हैं ॥१॥

भावार्थभाषाः -

विद्यार्थी जन सुयोग्य गुरुओं के पास से अमृतवर्षी ज्ञानरस को पाकर, स्नातक होकर अन्यों को वह तृप्तिप्रद ज्ञानरस पिलाया करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५१८ क्रमाङ्के पीतानन्दरसानां मनुष्याणां विषये व्याख्याता। अत्र ज्ञानिनां गुरूणां विषय उच्यते।

पदार्थान्वयभाषाः -

(आयवः) क्रियाशीलाः। [आ समन्तात् यन्ति गच्छन्ति क्रियाशीला भवन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (मनीषिणः) मननशीलाः, (मत्सरासः) उत्साहसञ्चारिणः, (मदच्युतः) हर्षवर्षिणः (सोमासः) विद्यारसपूर्णा गुरवः (समुद्रस्य) ज्ञानसागरस्य (विष्टपे अधि) लोके, गुरुकुले इत्यर्थः (मद्यम्) आनन्दजनकम् (मदम्) तृप्तिप्रदं ज्ञानरसम् (अभि पवन्ते) शिष्यान् प्रति अभिस्रावयन्ति ॥१॥

भावार्थभाषाः -

विद्यार्थिजनाः सुयोग्यानां गुरूणां सकाशादमृतवर्षिणं ज्ञानरसमधिगम्य स्नातका भूत्वाऽन्येभ्यस्तं तृप्तिप्रदं ज्ञानरसं पाययन्तु ॥१॥

टिप्पणी: १. ऋ० ९।१०७।१४ ‘विष्टपे’ ‘मदच्युतः’ इत्यत्र क्रमेण ‘वि॒ष्टपि॑’ ‘स्व॒र्विदः॑’ इति पाठः। साम० ५१८।